Colenda Digital Repository

Trailokyamohanarāmakavaca, 1895

Date:
1895
Language:
Sanskrit
Subject:
Rāma (Hindu deity); Tantrism
Resource Type:
Text
Form/Genre:
Manuscripts, Sanskrit; Manuscripts
Physical Description:
1 item (6 leaves) : paper; 11 x 17 cm
Rights:
https://rightsstatements.org/vocab/NoC-US/1.0/
Notes:
Title Rāmakavaca from cover folio (which reads: rāmakacavaprāraṁbhaḥ), back folio (which reads: rāmakacavaṁ samāptaṁ), f. 1v, and top margins of verso folios; title Trailokyamohanarāmakavaca extrapolated from colophon.; Poleman lists manuscript date incorrectly as Saṁvat 1962 rather than 1952.; Scribe's name is Rāma Śarmaṇ.; Written 8-9 lines per leaf on folded sheets of European paper with blue horizontal lines. Watermark partially visible on f. 3.; Good condition. Mistakes covered over with yellow. Marginal corrections.; Begins, f. 1v: śrīgaṇeśāya namaḥ atha rāmakavacaprāraṁbhaḥ om̐ asya śrīrāmaṣaḍakṣaramaṁtrasya braṁhmā ṛṣiḥ gāyatrī chaṁdaḥ śrīrāmaḥ paramātmā devatā rāṁ bījāya namaḥ śaktiḥ rāmāya kīlakaṁ caturvidhapuruṣārthasidhyarthe śrīrāmaprītyarthe jape viniyogaḥ iti saṁkalpaḥ; Ends, f. 5v: samyak jñātvā tu kavacaṁ maṁtraḥ syāc chighrasiddhidaḥ; Colophon, f. 5v: iti śrīvrahmayāmale umāmaheśvarasaṁvāde [f. 6r] śrīrāmasya trailokyamohanaṁ nāma kavacaṁ samāptaṁ saṁvat 1952 piṁgala nāma saṁvatsare bhādrapada śu aṣṭamyāṁ likhitaṁ sahasrabuddhe ity upāvhayena rāmaśarmaṇā likhitaṁ svārthaṁ parārthaṁ ca śubhaṁ bhavatu śrīsītārāmaprasaṁno stu viśveśvarārpaṇam astu; In Sanskrit (Devanāgarī).
Physical Location:
Kislak Center for Special Collections, Rare Books and Manuscripts, Manuscripts, Ms. Coll. 390
Collection:
Collection of Indic Manuscripts