Colenda Digital Repository

Praśnabhairava, [1750-1850]

Date:
1750
Language:
Sanskrit
Subject:
Hindu astrology; Tantrism
Resource Type:
Text
Form/Genre:
Manuscripts, Sanskrit; Manuscripts
Physical Description:
1 item (19 leaves) : paper; 11 x 24 cm
Rights:
https://rightsstatements.org/vocab/NoC-US/1.0/
Notes:
Title from cover folio (1r; reads: atha praśnabhairavaḥ prāraṁbhaḥ śrīr astu ), obverse of last folio (19v; reads: iti praśnabhairavaḥ samāptaḥ), f. 1v, colophon, and title abbreviations (Pra. Bhai.) in upper left of verso folios. Cf. UPenn Ms. Coll. 390, Item 1782 and Item 2863 (Bhairavapraśna and Praśnabhairava, respectively).; Written 7-9 lines per leaf.; Good condition. Ff. 11 and 14 colored yellow. Mistakes crossed through, blocked out, or scribbled over. Several marginal corrections.; Begins (f. 1v): śrīgaṇeśāya namaḥ atha praśnabhairava prāraṁbhaḥ nāḍī tu vāmā himadīdhiteḥ syātsyādbhāskarī dakṣiṇanāḍīkā ca caṁdrasya nāḍyām athavārkanāḍyām antaḥ samīraḥ praviśaty avaśyaṁ 1 caṁdrasya nāḍī vahatī yadā ca tadā raveḥ sā praviśaty avaśyaṁ yaśaḥ samṛddhiṁ kuśalaṁ jayaṁ ca nirgachati syāt kila vai parītyaṁ 2; Text ends (f. 19r): rāśidvayādhipatye tu viṣamā varṇe viṣamo rāśiḥ samavarṇe samo rāśiḥ kujādīnāṁ jñeyaḥ evaṁ vahupraśne rātrau kālasaṁdehe lagnaṁ niścitya pravadet; Colophon (f. 19r): śrīr astu iti praśnabhairavaḥ samāptaḥ; In Sanskrit (Devanāgarī).
Physical Location:
Kislak Center for Special Collections, Rare Books and Manuscripts, Manuscripts, Ms. Coll. 390
Collection:
Collection of Indic Manuscripts